||Sundarakanda ||

|| Sarga 46||( Only Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṁḍa.
atha ṣaṭcattvāriṁśassargaḥ||

hatān maṁtrisutān buddhvā vānarēṇa mahātmanā|
rāvaṇaḥ saṁvr̥tākāraḥ cakāra matimuttamām||1||

sa virūpākṣayūpākṣau durdharaṁ caiva rākṣasam |
praghasaṁ bhāsakarṇaṁ ca paṁca sēnāgra nāyakān||2||

saṁdidēśa daśagrīvō vīrānnayaviśāradān |
hanumadgrahaṇā vyagrān vāyuvēgasamānyudhi||3||

yāta sēnāgragāḥ sarvē mahābalaparigrahāḥ|
savājirathamātaṁgāḥ sa kapiḥ śāsyatāmiti||4||

yataiśca khalu bhāvyaṁ syāttamāsādya vanālayam|
karma cāpi samādhēyaṁ dēśakālavirōdhinam||5||

na hyahaṁ taṁ kapiṁ manyē karmaṇā pratitarkayan|
sarvadhā tanmahadbhūtaṁ mahābalaparigraham||6||

bhavēdiṁdrēṇa vā sr̥ṣṭamasmadarthaṁ tapōbalāt|
sanāgayakṣagaṁdharvā dēvāsuramaharṣayaḥ||7||

yuṣmābhi ssahitaiḥ sarvērmayā saha vinirjitāḥ|
tairavaśyaṁ vidhātavyaṁ vyaḷīkaṁ kiṁcidēva naḥ||8||

tadēva nātra saṁdēhaḥ prasahyā parigr̥hyatām|
nāvamānyō bhavadbhiśca harirdhīraparākramaḥ||9||

dr̥ṣṭā hi harayaḥ pūrvaṁ mayā vipulavikramāḥ|
vālī ca saha sugrīvō jāṁbavāṁśca mahābalaḥ||10||

nīlaḥ sēnāpatiścaiva yē cānyē dvividādayaḥ|
naivaṁ tēṣāṁ gatirbhīmāna tējō na parākramaḥ||11||

namatirna balōtsāhau na rūpaparikalpanam|
mahatsattva midaṁ jñēyaṁ kapirūpaṁ vyavasthitam||12||

prayatnaṁ mahadāsthāya kriyatā masya nigrahaḥ|
kāmaṁ lōkāstrayassēṁdrāḥ sasurāsuramānavāḥ||13||

kāmaṁ lōkāstrayaḥ saiṁdrāḥ sasurāsuramānavāḥ |
bhavatā magrataḥ sthātuṁ na paryāptā raṇājirē||
tathāpi tu nayajñēna jaya mākāṁkṣatā raṇē||14||

ātmā rakṣyaḥ prayatnēna yuddhasiddirhi caṁcalā|
tē svāmi vacanaṁ sarvē pratiguhya mahaujasaḥ||15||

samutpēturmahāvēgā hutāśasamatējasaḥ|
rathairmattaiśca mātaṁgairvājibhiśca mahājanaiḥ||16||

śastraiśca vividhaiḥ tīkṣ-ṇaiḥ sarvaiścōpacitā balaiḥ|
tatastaṁ dadr̥śurvīrā dīpyamānaṁ mahākapim||17||

rasmimaṁtamivōdyaṁtaṁ svatējōraśmimālinam|
tōraṇasthaṁ mahōtsāhaṁ mahāsattvaṁ mahābalam||18||

mahāmatiṁ mahāvēgaṁ mahākāyaṁ mahābalam|
taṁ samīkṣyaiva tē sarvē dikṣu sarvāsvavasthitāḥ||19||

taistaiḥ praharaṇairbhīmairabhipētuḥ tatastataḥ|
tasya paṁcāyasāḥ tīkṣṇāḥ śitāḥ pītamukhāḥ śarāḥ||20||

śirasyutpalapatrābhā durdharēṇa nipātitāḥ|
sa taiḥ paṁcabhirāviddhaḥ śaraiḥ śirasi vānaraḥ||21||

utpapāta nadan vyōmni diśō daśa vinādayan|
tatastu durdharō vīraḥ sarathaḥ sajyakārmukaḥ||22||

kiraṇ śataśataiḥ tīkṣ-ṇairabhipēdē mahābalaḥ|
sa kapirvārayāmāsa taṁ vyōmni śaravarṣiṇam||23||

sr̥ṣṭimaṁtaṁ payōdāṁtē payōdamiva mārutaḥ|
ardhyamānaḥ tatastēna durdharēṇānilātmajaḥ||24||

cakāra kathanaṁ bhūyō vyavarthata ca vēgavān |
sadūraṁ sahasōtpatya durdarasya rathē hariḥ||25||

nipapāta mahāvēgō vidyudrāśirgirāviva|
tataḥ sa madhitāṣṭāśvaṁ rathaṁ bhagnākṣakūbaram||26||

vihāyanyapatadbhūmau durdharaḥ tyakta jīvitaḥ|
taṁ virūpākṣayūpākṣau dr̥ṣṭvā nipatitaṁ bhuvi||27||

saṁjātarōṣau durdarṣāvutpētaturariṁdamau|
sa tābhyāṁ sahasōtpatya viṣṭhitō vimalēṁbarē||28||

mudgarābhyāṁ mahābāhuḥ vakṣasyabhihitaḥ kapiḥ|
tayōrvēgavatōrvēgaṁ vinihatya mahābalaḥ||29||

nipapāta punarbhūmau suparṇa samavikramaḥ|
sa sālavr̥kṣa māsādya ta mutpāṭya ca vānaraḥ||30||

tā vubhau rākṣasau vīrau jaghāna pavanātmajaḥ|
tataḥ tāṁ strīn hatān jñātvā vānarēṇa tarasvinā||31||

abhipēdē mahāvēgaḥ prasahyā praghasō hariṁ|
bhāsakarṇaśca saṁkruddhaḥ śūlamādāya vīryavān||32||

ēkataḥ kapiśārdūlaṁ yaśasvinamavasthitam|
paṭṭisēna śitāgrēṇa praghasaḥ pratyayōdhayat||33||

bhāsakarṇaśca śūlēna rākṣasaḥ kapisattamam|
sa tābhyāṁ vikṣatairgātrairasr̥gdigtha tanūruhaḥ||34||

abhavat vānaraḥ kruddhō bālasūrya samaprabhaḥ|
samutpāṭya girēḥ śr̥ṁgaṁ samr̥gavyāḷapādapam||35||

jaghāna hanumānvīrau rākṣasau kapikuṁjaraḥ|
tatastēṣvavasannēṣu sēnāpatiṣu paṁcasu||
balaṁ ca tadavaśēṣaṁ ca nāśayāmāsa vānaraḥ|||36||

aśvairaśvān gajairnāgān yōdhairyōdhān rathai rathān|
sakapirnāśayāmāsa sahasrākṣa ivāsurān||37||

hatairnāgaiśca turagairbhagnākṣaiśca mahārathaiḥ|
hataiśca rākṣasairbhūmīruddamārgā samaṁtataḥ||38||

tataḥ kapistān dhvajinīpatīn raṇē
nihatya vīrān sabalān savāhanān|
samīkṣya vīraḥ parigr̥hya tōraṇaṁ
kr̥takṣaṇaḥ kāla iva prajākṣayē||39||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē ṣaṭcattvāriṁśassargaḥ ||

|| Om tat sat ||